A 468-6 Ādityavāradharmavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/6
Title: Ādityavāradharmavidhi
Dimensions: 22 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1352
Remarks:


Reel No. A 468-6 Inventory No. 1009

Title Ādityavāradharmavidhi

Subject Karmakāṇḍa

Language Sanskrit

Reference SSP, p.8b, no. 424

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 6.5 cm

Folios 9

Lines per Folio 5

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1352

Manuscript Features

Excerpts

«Begining:»

❖ oṁ namaḥ sūryyāya ||

ādityavāravākṣāṇa (!) ucyate ||

oṁ

natvā brahmā(!) 0śivaṃ viṣṇu[ṃ] praṇamya śirāsā myahaṃ (!) |

vāsaraṃ bhāṣkaram(!) ekaṃ kathayāmi vidhānakaṃ ||     ||

yudhiṣṭhira uvāca ||

anena vratarājena, purā svargge gatā narāḥ |

saptaja⟨r⟩[n]⟨m⟩makṛtaṃ pāpaṃ, etat kautuhalaṃ i(!) me ||     || (exp. 1r1–4)

End

evaṃ jñātvā tu rājendra, tasya puṇya⟨ṃ⟩m anantakaṃ ||

prāgmukhāṃ(!)didharmmasya deva agre tu pāraṇāt |

sarvveṣāṃ raktavidhimāṃ(!), saptapāpāt kṣayaṃ nṛpaḥ ||

sarvvavyādhivinirmuktaṃ, sarvvakāmaphalapradaṃ |

ṛddhisiddhipradātaṃ(!) ca, sūryaloke na(!) gacchati⟨ḥ⟩ ||    || (fol. 9v1–4)

Colophon

iti ādityavāradharmmavākṣāṇavidhi[s] samāpta⟨ṃ⟩[ā] || ❁ ||     ||      || śubham astu || (fol. 9v4–5)

Microfilm Details

Reel No. A 468/6

Date of Filming 02-01-1973

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 12-05-2009

Bibliography