A 468-6 Ādityavāradharmavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/6
Title: Ādityavāradharmavidhi
Dimensions: 22 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1352
Remarks:
Reel No. A 468-6 Inventory No. 1009
Title Ādityavāradharmavidhi
Subject Karmakāṇḍa
Language Sanskrit
Reference SSP, p.8b, no. 424
Manuscript Details
Script Newari
Material paper
State complete
Size 22.0 x 6.5 cm
Folios 9
Lines per Folio 5
Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1352
Manuscript Features
Excerpts
«Begining:»
❖ oṁ namaḥ sūryyāya ||
ādityavāravākṣāṇa (!) ucyate ||
oṁ
natvā brahmā(!) 0śivaṃ viṣṇu[ṃ] praṇamya śirāsā myahaṃ (!) |
vāsaraṃ bhāṣkaram(!) ekaṃ kathayāmi vidhānakaṃ || ||
yudhiṣṭhira uvāca ||
anena vratarājena, purā svargge gatā narāḥ |
saptaja⟨r⟩[n]⟨m⟩makṛtaṃ pāpaṃ, etat kautuhalaṃ i(!) me || || (exp. 1r1–4)
End
evaṃ jñātvā tu rājendra, tasya puṇya⟨ṃ⟩m anantakaṃ ||
prāgmukhāṃ(!)didharmmasya deva agre tu pāraṇāt |
sarvveṣāṃ raktavidhimāṃ(!), saptapāpāt kṣayaṃ nṛpaḥ ||
sarvvavyādhivinirmuktaṃ, sarvvakāmaphalapradaṃ |
ṛddhisiddhipradātaṃ(!) ca, sūryaloke na(!) gacchati⟨ḥ⟩ || || (fol. 9v1–4)
Colophon
iti ādityavāradharmmavākṣāṇavidhi[s] samāpta⟨ṃ⟩[ā] || ❁ || || || śubham astu || (fol. 9v4–5)
Microfilm Details
Reel No. A 468/6
Date of Filming 02-01-1973
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 12-05-2009
Bibliography